Buscar

Shri Mahaganapati Mahamantra Japavidhi

VINIYOGA:
asya śrīmahāgaṇapati  mahāmantrasya gaṇaka  ṛṣiḥ
nicṛdgāyatro candaḥ
mahāgaṇapatirdevatā
śrīṁ bījaṁ
hrīṁ śaktiḥ
siddhalakṣmīsahita  śrīmahāgaṇapatiprasādasiddhyarthe jape viniyogaḥ |

El Rishi del gran Ganapati mantra es Ganaka, el chhanda – nichrid-gayatri, la deidad del mantra  - Mahaganapati, el bija – SHRIM, shakti – HRIM.

RISHI-NYASA:

tocando con los dedos de la mano derecha
- gaṇakaṛṣaye namaḥ (el frente)
- nicṛdgāyatrīcandase namaḥ (la boca)
- mahāgaṇapatidevatāyai namaḥ (el corazon)
- śrīṁ bījāya namaḥ (la zona pireneal)
- hrīṁ śaktaye namaḥ (los pies)
- viniyogāya namaḥ (todo el cuerpo haciendo un circulo con la mano)

KARA-SHADANGA-NYASA:

juntando puntos de los dedos de ambas manos, empezando por los pulgares y pronunciando los mantras seguientes:                 
- śrīṁ hrīṁ klīṁ oṁ gāṁ aṅguṣṭābhyāṁ namaḥ (los pulgares)
- śrīṁ hrīṁ klīṁ śriṁ gīṁ tarjanībhyāṁ namaḥ (los dedos indice)
- śrīṁ hrīṁ klīṁ hrīṁ gūṁ  madhyamābhyāṁ namaḥ (los dedos corazon)
- śrīṁ hrīṁ klīṁ klīṁ gaiṁ  anāmikābhyāṁ namaḥ (los dedos anulares)
- śrīṁ hrīṁ klīṁ glauṁ gauṁ kaniṣṭhikābyāṁ namaḥ (los dedos meñique)
- śrīṁ hrīṁ klīṁ gaṁ gaḥ karatala karapṛṣṭhābhyāṁ namaḥ  (las ambas palmas de las manos)

ANGA-SHADANGA-NYASA:
tocando con los dedos de la mano derecha

- śrīṁ hrīṁ klīṁ oṁ gāṁ hṛdayāya namaḥ (el corazon)
- śrīṁ hrīṁ klīṁ śriṁ gīṁ śirase svāhā (la parte superior del frente)
- śrīṁ hrīṁ klīṁ hrīṁ gūṁ śikhāyai vaṣaṭ (la parte superior de la cabeza)
- śrīṁ hrīṁ klīṁ klīṁ gaiṁ kavacāya hum (cruzando las manos en el pecho)
- śrīṁ hrīṁ klīṁ glauṁ gauṁ netratrayāya vauṣaṭ (tocando los ojos y el entrecejo con los dedos indice, corazon y anular)
- śrīṁ hrīṁ klīṁ gaṁ gaḥ astrāya phaṭ (haciendo un golpecito con los dedos indice y corazon de mano derecha por la palma izquierda)

DHYANA:

bījāpūura-gadekṣukārmukarujā-candrābjapāśotpala-
vrīhyagrasvaviṣāṇa-ratnakalaśa-prodyatkarāmbhoruhaḥ |
dhyeyo vallabhayā sapadmakarayā śliṣṭo jvaladbhūṣayā
viśvotpatti -vipatti -saṁsthitikaro vighneśa iṣṭarthadaḥ ||

Adoro a Ganesha , el que lleva en sus 10 manos: una granada, una maza, un arco de caña de azucar, un hoz, un loto, un lazo, una flor azul, los brotes de arroz, uno de sus colmillos, un jarron con joyas y un loto en su trompa elevado delante de el. Hay que meditar a el  abrazando su amada, la que lleva un loto en la mano y los adornos brillantes. El realiza la creacion, la destruccion y la preservacion del universo, es el gobernador de los vighna, es el otorgador de los bienes deseados.

MULA-MANTRA-JAPA:

oṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapātaye
varavarada sarvajanaṁ me vaśamānaya svāhā

 Om Shrim Hrim Klim Glaum Gam, adoracion a ti, oh Ganapati, el otorgador de lo deseado!
Que las mentes de la gente esten subordinados a mi influencia!

JAPA-NAIVEDYA:
guhyātiguhyagoptā tvaṁ gṛhāṇāsmatkṛtaṁ japam |
siddhirbhavatu me devaḥ tvatprasādād gaṇeśvara ||

Oh el guardian del secreto de todos misterios. Acepta como una ofrenda el japa cometido por mi. Recompensame con los siddhis deseados por tu gracia, oh Dios, el soberano de los Gana!

EKAVINSHATI NAMARCHANA (21 nombres de Ganapati):
1.gaṁ gaṇañjayāya namaḥ
2.gaṁ  gaṇapataye namaḥ
3.gaṁ herambāya namaḥ
4.gaṁ dharaṇīdharāya namaḥ
5.gaṁ mahāgaṇapataye namaḥ
6.gaṁ lakṣapradāya namaḥ
7.gaṁ kṣipraprasādanāya namaḥ
8.gaṁ amoghasiddhaye namaḥ
9.gaṁ amitāya namaḥ
10.gaṁ mantrāya namaḥ
11.gaṁ cintāmaṅaye namaḥ
12.gaṁ nidhaye namaḥ
13.gaṁ sumaṅgalāya namaḥ
14.gaṁ bījāya namaḥ
15.gaṁ āśāpūrakāya namaḥ
16.gaṁ varadāya namaḥ
17.gaṁ śivāya namaḥ
18.gaṁ kāśyapāya namaḥ
19.gaṁ nandanāya namaḥ
20.gaṁ vācāsiddhāya namaḥ
21.gaṁ ḍhuṇḍhivināyakāya namaḥ


PRARTHANA-STOTRA:
sumukhaścaikadantaśca kapilo gajakarṇakaḥ |
lambodaraśca vikaṭo vighnanāśo vināyakaḥ ||
dhūmraketurgaṇādhyakṣo bhālacandro gajānanaḥ |
dvādaśaitāni nāmāmi yaḥ paṭheccṛṇuyādapi ||
vidyārambhe vivāhe ca praveśe nirgame tathā |
saṅgrāme saṅkaṭe caiva vidnastasya na jāyate ||
śuklāmbaradharaṁ devaṁ śaśivarṇaṁ caturbhujam |
prasannavadanaṁ dhyāyet sarvavighnopaśāntaye ||
namo namaḥ suravarapūjitāṅghraye  namo namo nirupamamaṅgalātmane |
namo namo vipulapadaikasiddhaye  namo namaḥ karikalabhānanāya te ||

Guru Yogui Matsyendranath Maharaj