Search

Chaurasi Siddha Gayatri

sat namo ādeś । gurujī ko ādeś । oṃ gurujī । 
oṃ gangā godā anupān śilā, sumīr baiṭhe guru gorakśanāth bālā । 
anabhaya panth, anant śākhā, ṛddhi-siddhi siddhā kā melā ।
oṃ kār ādi nāth tān anupam śiṣya, māyā macandar, jālandar śiṣya ।
sanak-sanātan-sanand siddh sanatkumār-mārkaṇḍeyajī siddh ।
min siddh-siddh virupākś, siddh śṛngerīpā-colī ghoā śiṣya ।
māyā pārvatī udayanāth siddh śilanāth ṭiṇḍīṇī yogī siddh ।
kān pā utpatti gajakarṇ gajakanthanāth, inkī kathanī, karnī bajr kāyā bhramar guphā amiras pyālā ।
rakśā kare śambhujatī guru gorakśanāthajī bālā ।1।

oṃ macandar pūtā gorakh siddh manju tārā śābar siddh ।
siddhāsan siddh kālanāth siddh prabhudev tā prakāśanāth śiṣya ।
nārdā śārdā tā paramānand śiṣya, gouravanāthajī kā meru siddh santośnāth viṣṇujī gopāl siddh ।
acal acambenāth śeṣ siddh, satyanāth brahmājī jal rūp siddh ।
inkī yog yugati sāndhe kāyā, kāl lāgai nā lipai māyā ।
rakśā kare śrīśambhujatī guru gorakśanāthajī bālā ।2।

oṃ jatī gorakh āp virāje, apnā guru āpai cele ।
kanakāī bhusakāī bāl gundāī, bālak nāth sārasvatāī ।
rājā bhartṛhari gopīcand siddh bhartṛharī vairāg kāyanāth siddh, muni kapil dhundhalī siddh ।
bīrabank siddh ladhāī siddh, bhūcar khecar havāī siddh ।
brahmāī-naramāī-mastanāth siddh, śrutāībhagāī manasāī siddh ।
sahajāī siddh kākacaṇḍī siddh, lankā rāvaṇ rājā rām siddh ।
gohallā rāval, goranāth siddh dayā dariyā sukhadev siddh, allam-mallak angabang sddh ।
ekanāth augha vardā siddh, ratan nāthajī kā korand śiṣya ।
siddh pūranamal caurangī siddh, nāgārjun nāgā mānik siddh, 
gahnī nivṛtti jñānadev siddh, siddh carpaṭ sohirobā siddh, 
cakranāth vakranāth sūrya siddh, bhadranāth-madranāth,
candr siddh, nāth niranjan siddhapād śiṣya, pīr satyanāth yājñavāk śiṣya ।
siddhabuddh bileśāya siddh, dhīr vīr pippalanāth siddh ।
bāl prauh jambh surānand siddh। devadharm garībanāth siddh, inkī jyot se jyot bhayā prakāśā ।
caurāsī siddhaṃ kā bhayā ujiyālā, gorakh kahe nirantar melā, 
yogī jāgo yog, jagānā, apnā mānhī āphī pragaṭayā guru śabad anhad bājā, 
rakśā kare śambhujatī guru gorakśanāthajī bālā itanā 9 nāth 84 siddh nām lete, 
jāp japante jal me agni pragte, agni me ambar barse me vāyu ue binā 
pankh jogī ue yahīyogī jal ū par tare, yahī yogī agni me nā jale jiskī rakśā 
śambujatī guru gorakśanāthjī kare। śrīnāthajī gurujī ko ādeś।

Adesh to Higher Being! Adesh to Guruji! Om Guruji! Sitting on Mount Anupan Shila near Ganga Godavari, Gorakhnath said: "Here is a group of Siddhas who are on the path of fearlessness, from which start countless clans (branches):

Omkara Adinath, his incomparable disciple Maya Machhindra and Jalandhara, other siddhas - Sanak, Sanatan, Sanand, Sanatkumar, Markandeya ji. Siddha Min, siddha Virupaksha, disciple siddha Shrengeripa-choli ghora. Siddha Maya Parvati Udayanath, siddha Yogi Shilnath Tindini. The root cause kanphat Gajakarna Gajakantharnath, whose speech and actions are divine, the body is like Vajra, and the Bhrama-gufa is filled with Amrita. O Supreme, Shambhujati Guru Gorakshanath ji, bless us! |1|

Om Machhandar, the purest Gorakh, siddha Manju, siddha Tara Shabar. Siddha Kaalnath, siddha Prabhunath, and his disciple Prakashnath – all who are in siddhasana. Narada, Sharada and his shishya Paramanand, Meru-like siddha Gauravnath ji, siddha Santoshnath Vishnu ji Gopal. Siddha Achal Achambhenath Sesha, jala-rupa siddha Satyanath Brahmaji. By the mercy of these siddhas, the devotee's body remains free from diseases, they liberate from death and worldly desires. O Supreme, Shambhujati Guru Gorakshanath ji, bless us! |2|

Om Siddha Gorakh, you are here, you and your disciples. Kanakai, Bhusakai, Bal Gundai, Balak nath Sarasvati. Raja Bhartrihari, Gopichand, siddha Bhartrihari, ascetic siddha Kayanath, Kapila Muni, siddha Dhundhali. Siddha Birabank, siddha of Ladhai who moves on earth, in sky and in space. Devoted to Brahma siddha Mastanath, famous siddha Mansai. Siddha Sahajai, siddha Kakachandi, Ravana from Lanka and siddha Raja Ram. Gehalla Raval, siddha Goranath, siddha Sukhadev who grants grace, siddha Allam-Mallak. Aughar Ekanath, siddha Varada, Ratannath ji and his shishya Korant. Siddha Puranamal, siddha Chaurangi, Naga Nagarjuna, siddha Manik, siddha Jnanadev who saves from the rebirth, siddha Charpat, siddha Sahiroba, siddha Chakranath Vakranath Surya, Bhadranath-Madranath, siddha Chandra, Niranjan Nath and sishya Siddhapad, Pir Satyanath, shishya Yajnavak. Perfect sage siddha Bileshaya, fearless warrior Pippalnath, Bal Praurh (who attained wisdom in childhood), siddha Suranand, siddha Devadharma (who is following the path of divinity) Garibanath, his light illuminates this world. 

Eighty-four siddhas enlighten the world, Gorakh said, this is a continuous process, yogis awaken yoga, liberation; when we say the word "Guru", Anahata-nada appears. Protect us, Shambhujati Guru Gorakshanath ji! 

These are the names of 9 nathas and 84 siddhas, by chanting them, fire will manifest in water, sky (ambar) will manifest in fire, wind (vayu) will spread in the sky. These yogis fly without wings among the stars and move on water, these yogis do not burn in fire – those who were saved by Shambhujati Guru Gorakshanath ji. Adesh to Great Sri Nathaji Guruji!

Translated from Sanskrit by Yogi Matsyendranath Maharaj